A 974-21 Kumārībaṭukayāga

Manuscript culture infobox

Filmed in: A 974/21
Title: Kumārībaṭukayāga
Dimensions: 24.8 x 8.7 cm x 3 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1612
Remarks:

Reel No. A 974/21

Inventory No. 36882

Title Kumāravaṭukayāga

Remarks according to the colophon, extracted from kriyākalpataru

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 24.8 x 8.7 cm

Binding Hole(s)

Folios 3

Lines per Folio 7

Foliation figures in the middle right hand margin on the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/1612

Manuscript Features

In the text, ga and da are replaced as da and dha.

Excerpts

«Beginning»


❖ akhaṃḍamaṇḍalākāraṃ || aiṁ 5


dhyātvādau martyasa⌠ṃ⌡sthit(!) varuṇaravinibhaṃ vedasa⌠ṃ⌡staṃ trinetraṃ

khaḍgakhaṭvāṃgadakṣe phalakadharadharaṃ kādyakaṃ vāmahaste ||

tadvāmorusthe ca devīm aruṇitakarāṃ pātravinduṃ dvihastaṃ

naumi śrīdvāramadhye sthitakaruṣaharaṃ kṣetranāthaṃ ca devīṃ ||


kṣetra⌠ṃ⌡ ||


ārūḍhaṃ meghanādaṃ vaṭukakulasutaṃ caktabaṃdhūkavarṇṇaṃ

vahnijvālaugranetraṃ caturakaradhṛtaṃ dvādadakṣeṣu sa⌠ṃ⌡sthaṃ ||

śaktiṃ mālākhyahastaṃ punar api vidhṛtaṃ †vīna†vādyādihastaṃ

naumi śrīvālarūpaṃ kanakamaṇinibhaṃ siddhibhāvapradānaṃ ||


vaṭuka ||


vighneśaṃ ṣaṭvīhastaṃ śivasutaviditavācondurusthaṃ trinetraṃ

bhāsvantaṃ śāntabhāvaṃ śi(!)takarasamabhāṃ dvāravāmeṣu sa⌠ṃ⌡sthaṃ ||

śūbhradantaṃ ca mūlaṃ paraśukaradharaṃ mudgalaṃ laḍḍupātraṃ

vande śrīkuṃjarāsyaṃ vividhabhayaharaṃ kārmyasiddhipradaṃ ca || (fol. 1r1–1v1)


«End»


tālusthe tu mahādevī sud(!)dhadrava namo ʼstu te |

kodaṇḍadharamadhyasthe vindhyābrahmasamūrddhage || 10 ||


brahmadvārasthitā devī vāyvākhe(!) ca namo ʼstu te

śṛ(!)ktirūpage nityaṃ sthitirūpe namo ʼstu te || 11 || (!)


saṃhāracakrage devi anākhe(!) tu namo ʼstu te |

kandasthānagate nityaṃ kuṇḍalākhe(!) mahābhare || 12 ||


mattagandhakavāhasthe pārarūpe namo ʼstu te |

ṣāḍvaktrapañcake krānte cakrānteśī namo ʼstu te || 13 ||


ṣoḍaśādāranirmukte ādhārānte namo ʼstu te |

trilakṣānte alakṣasthe ‥kṣe ca namo ʼstu te || 14 ||


vyomabhāvakalātīte vyaktāvyakta(!) namo ʼstu te |

piṇḍarūpapadātīte rūpāṃteśī namo ʼstu te || 15 ||


jāgratsvapnasusvap(!)tānte turyānteśi namo ʼstu te

sarvve sarvveśvarī śānte nirābhāse niri⌠n⌡dra(!)ye || 16 ||


avyakte amṛte randre paramaṃ viśvarūpage | (fol. 3v1–7)


«Sub-Colophon»


iti śrīkriyākalpatarau kumārīvaṭukayāgasya śubhāśubhaṃ || || || (fol. 2v1)

Microfilm Details

Reel No. A 974/21

Date of Filming 06-01-1985

Exposures 6

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 13-07-2012

Bibliography