A 974-21 Kumārībaṭukayāga
Manuscript culture infobox
Filmed in: A 974/21
Title: Kumārībaṭukayāga
Dimensions: 24.8 x 8.7 cm x 3 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1612
Remarks:
Reel No. A 974/21
Inventory No. 36882
Title Kumāravaṭukayāga
Remarks according to the colophon, extracted from kriyākalpataru
Author
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete
Size 24.8 x 8.7 cm
Binding Hole(s)
Folios 3
Lines per Folio 7
Foliation figures in the middle right hand margin on the verso
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 1/1612
Manuscript Features
In the text, ga and da are replaced as da and dha.
Excerpts
«Beginning»
❖ akhaṃḍamaṇḍalākāraṃ || aiṁ 5
dhyātvādau martyasa⌠ṃ⌡sthit(!) varuṇaravinibhaṃ vedasa⌠ṃ⌡staṃ trinetraṃ
khaḍgakhaṭvāṃgadakṣe phalakadharadharaṃ kādyakaṃ vāmahaste ||
tadvāmorusthe ca devīm aruṇitakarāṃ pātravinduṃ dvihastaṃ
naumi śrīdvāramadhye sthitakaruṣaharaṃ kṣetranāthaṃ ca devīṃ ||
kṣetra⌠ṃ⌡ ||
ārūḍhaṃ meghanādaṃ vaṭukakulasutaṃ caktabaṃdhūkavarṇṇaṃ
vahnijvālaugranetraṃ caturakaradhṛtaṃ dvādadakṣeṣu sa⌠ṃ⌡sthaṃ ||
śaktiṃ mālākhyahastaṃ punar api vidhṛtaṃ †vīna†vādyādihastaṃ
naumi śrīvālarūpaṃ kanakamaṇinibhaṃ siddhibhāvapradānaṃ ||
vaṭuka ||
vighneśaṃ ṣaṭvīhastaṃ śivasutaviditavācondurusthaṃ trinetraṃ
bhāsvantaṃ śāntabhāvaṃ śi(!)takarasamabhāṃ dvāravāmeṣu sa⌠ṃ⌡sthaṃ ||
śūbhradantaṃ ca mūlaṃ paraśukaradharaṃ mudgalaṃ laḍḍupātraṃ
vande śrīkuṃjarāsyaṃ vividhabhayaharaṃ kārmyasiddhipradaṃ ca || (fol. 1r1–1v1)
«End»
tālusthe tu mahādevī sud(!)dhadrava namo ʼstu te |
kodaṇḍadharamadhyasthe vindhyābrahmasamūrddhage || 10 ||
brahmadvārasthitā devī vāyvākhe(!) ca namo ʼstu te
śṛ(!)ktirūpage nityaṃ sthitirūpe namo ʼstu te || 11 || (!)
saṃhāracakrage devi anākhe(!) tu namo ʼstu te |
kandasthānagate nityaṃ kuṇḍalākhe(!) mahābhare || 12 ||
mattagandhakavāhasthe pārarūpe namo ʼstu te |
ṣāḍvaktrapañcake krānte cakrānteśī namo ʼstu te || 13 ||
ṣoḍaśādāranirmukte ādhārānte namo ʼstu te |
trilakṣānte alakṣasthe ‥kṣe ca namo ʼstu te || 14 ||
vyomabhāvakalātīte vyaktāvyakta(!) namo ʼstu te |
piṇḍarūpapadātīte rūpāṃteśī namo ʼstu te || 15 ||
jāgratsvapnasusvap(!)tānte turyānteśi namo ʼstu te
sarvve sarvveśvarī śānte nirābhāse niri⌠n⌡dra(!)ye || 16 ||
avyakte amṛte randre paramaṃ viśvarūpage | (fol. 3v1–7)
«Sub-Colophon»
iti śrīkriyākalpatarau kumārīvaṭukayāgasya śubhāśubhaṃ || || || (fol. 2v1)
Microfilm Details
Reel No. A 974/21
Date of Filming 06-01-1985
Exposures 6
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by AP
Date 13-07-2012
Bibliography